| Singular | Dual | Plural |
Nominative |
क्रियासमुच्चयः
kriyāsamuccayaḥ
|
क्रियासमुच्चयौ
kriyāsamuccayau
|
क्रियासमुच्चयाः
kriyāsamuccayāḥ
|
Vocative |
क्रियासमुच्चय
kriyāsamuccaya
|
क्रियासमुच्चयौ
kriyāsamuccayau
|
क्रियासमुच्चयाः
kriyāsamuccayāḥ
|
Accusative |
क्रियासमुच्चयम्
kriyāsamuccayam
|
क्रियासमुच्चयौ
kriyāsamuccayau
|
क्रियासमुच्चयान्
kriyāsamuccayān
|
Instrumental |
क्रियासमुच्चयेन
kriyāsamuccayena
|
क्रियासमुच्चयाभ्याम्
kriyāsamuccayābhyām
|
क्रियासमुच्चयैः
kriyāsamuccayaiḥ
|
Dative |
क्रियासमुच्चयाय
kriyāsamuccayāya
|
क्रियासमुच्चयाभ्याम्
kriyāsamuccayābhyām
|
क्रियासमुच्चयेभ्यः
kriyāsamuccayebhyaḥ
|
Ablative |
क्रियासमुच्चयात्
kriyāsamuccayāt
|
क्रियासमुच्चयाभ्याम्
kriyāsamuccayābhyām
|
क्रियासमुच्चयेभ्यः
kriyāsamuccayebhyaḥ
|
Genitive |
क्रियासमुच्चयस्य
kriyāsamuccayasya
|
क्रियासमुच्चययोः
kriyāsamuccayayoḥ
|
क्रियासमुच्चयानाम्
kriyāsamuccayānām
|
Locative |
क्रियासमुच्चये
kriyāsamuccaye
|
क्रियासमुच्चययोः
kriyāsamuccayayoḥ
|
क्रियासमुच्चयेषु
kriyāsamuccayeṣu
|