| Singular | Dual | Plural |
Nominative |
क्रियासमूहः
kriyāsamūhaḥ
|
क्रियासमूहौ
kriyāsamūhau
|
क्रियासमूहाः
kriyāsamūhāḥ
|
Vocative |
क्रियासमूह
kriyāsamūha
|
क्रियासमूहौ
kriyāsamūhau
|
क्रियासमूहाः
kriyāsamūhāḥ
|
Accusative |
क्रियासमूहम्
kriyāsamūham
|
क्रियासमूहौ
kriyāsamūhau
|
क्रियासमूहान्
kriyāsamūhān
|
Instrumental |
क्रियासमूहेन
kriyāsamūhena
|
क्रियासमूहाभ्याम्
kriyāsamūhābhyām
|
क्रियासमूहैः
kriyāsamūhaiḥ
|
Dative |
क्रियासमूहाय
kriyāsamūhāya
|
क्रियासमूहाभ्याम्
kriyāsamūhābhyām
|
क्रियासमूहेभ्यः
kriyāsamūhebhyaḥ
|
Ablative |
क्रियासमूहात्
kriyāsamūhāt
|
क्रियासमूहाभ्याम्
kriyāsamūhābhyām
|
क्रियासमूहेभ्यः
kriyāsamūhebhyaḥ
|
Genitive |
क्रियासमूहस्य
kriyāsamūhasya
|
क्रियासमूहयोः
kriyāsamūhayoḥ
|
क्रियासमूहानाम्
kriyāsamūhānām
|
Locative |
क्रियासमूहे
kriyāsamūhe
|
क्रियासमूहयोः
kriyāsamūhayoḥ
|
क्रियासमूहेषु
kriyāsamūheṣu
|