| Singular | Dual | Plural |
Nominative |
क्रियासारः
kriyāsāraḥ
|
क्रियासारौ
kriyāsārau
|
क्रियासाराः
kriyāsārāḥ
|
Vocative |
क्रियासार
kriyāsāra
|
क्रियासारौ
kriyāsārau
|
क्रियासाराः
kriyāsārāḥ
|
Accusative |
क्रियासारम्
kriyāsāram
|
क्रियासारौ
kriyāsārau
|
क्रियासारान्
kriyāsārān
|
Instrumental |
क्रियासारेण
kriyāsāreṇa
|
क्रियासाराभ्याम्
kriyāsārābhyām
|
क्रियासारैः
kriyāsāraiḥ
|
Dative |
क्रियासाराय
kriyāsārāya
|
क्रियासाराभ्याम्
kriyāsārābhyām
|
क्रियासारेभ्यः
kriyāsārebhyaḥ
|
Ablative |
क्रियासारात्
kriyāsārāt
|
क्रियासाराभ्याम्
kriyāsārābhyām
|
क्रियासारेभ्यः
kriyāsārebhyaḥ
|
Genitive |
क्रियासारस्य
kriyāsārasya
|
क्रियासारयोः
kriyāsārayoḥ
|
क्रियासाराणाम्
kriyāsārāṇām
|
Locative |
क्रियासारे
kriyāsāre
|
क्रियासारयोः
kriyāsārayoḥ
|
क्रियासारेषु
kriyāsāreṣu
|