| Singular | Dual | Plural |
Nominative |
क्रयक्रीता
krayakrītā
|
क्रयक्रीते
krayakrīte
|
क्रयक्रीताः
krayakrītāḥ
|
Vocative |
क्रयक्रीते
krayakrīte
|
क्रयक्रीते
krayakrīte
|
क्रयक्रीताः
krayakrītāḥ
|
Accusative |
क्रयक्रीताम्
krayakrītām
|
क्रयक्रीते
krayakrīte
|
क्रयक्रीताः
krayakrītāḥ
|
Instrumental |
क्रयक्रीतया
krayakrītayā
|
क्रयक्रीताभ्याम्
krayakrītābhyām
|
क्रयक्रीताभिः
krayakrītābhiḥ
|
Dative |
क्रयक्रीतायै
krayakrītāyai
|
क्रयक्रीताभ्याम्
krayakrītābhyām
|
क्रयक्रीताभ्यः
krayakrītābhyaḥ
|
Ablative |
क्रयक्रीतायाः
krayakrītāyāḥ
|
क्रयक्रीताभ्याम्
krayakrītābhyām
|
क्रयक्रीताभ्यः
krayakrītābhyaḥ
|
Genitive |
क्रयक्रीतायाः
krayakrītāyāḥ
|
क्रयक्रीतयोः
krayakrītayoḥ
|
क्रयक्रीतानाम्
krayakrītānām
|
Locative |
क्रयक्रीतायाम्
krayakrītāyām
|
क्रयक्रीतयोः
krayakrītayoḥ
|
क्रयक्रीतासु
krayakrītāsu
|