| Singular | Dual | Plural |
Nominative |
क्रयविक्रयः
krayavikrayaḥ
|
क्रयविक्रयौ
krayavikrayau
|
क्रयविक्रयाः
krayavikrayāḥ
|
Vocative |
क्रयविक्रय
krayavikraya
|
क्रयविक्रयौ
krayavikrayau
|
क्रयविक्रयाः
krayavikrayāḥ
|
Accusative |
क्रयविक्रयम्
krayavikrayam
|
क्रयविक्रयौ
krayavikrayau
|
क्रयविक्रयान्
krayavikrayān
|
Instrumental |
क्रयविक्रयेण
krayavikrayeṇa
|
क्रयविक्रयाभ्याम्
krayavikrayābhyām
|
क्रयविक्रयैः
krayavikrayaiḥ
|
Dative |
क्रयविक्रयाय
krayavikrayāya
|
क्रयविक्रयाभ्याम्
krayavikrayābhyām
|
क्रयविक्रयेभ्यः
krayavikrayebhyaḥ
|
Ablative |
क्रयविक्रयात्
krayavikrayāt
|
क्रयविक्रयाभ्याम्
krayavikrayābhyām
|
क्रयविक्रयेभ्यः
krayavikrayebhyaḥ
|
Genitive |
क्रयविक्रयस्य
krayavikrayasya
|
क्रयविक्रययोः
krayavikrayayoḥ
|
क्रयविक्रयाणाम्
krayavikrayāṇām
|
Locative |
क्रयविक्रये
krayavikraye
|
क्रयविक्रययोः
krayavikrayayoḥ
|
क्रयविक्रयेषु
krayavikrayeṣu
|