| Singular | Dual | Plural |
Nominative |
क्रयविक्रयिकः
krayavikrayikaḥ
|
क्रयविक्रयिकौ
krayavikrayikau
|
क्रयविक्रयिकाः
krayavikrayikāḥ
|
Vocative |
क्रयविक्रयिक
krayavikrayika
|
क्रयविक्रयिकौ
krayavikrayikau
|
क्रयविक्रयिकाः
krayavikrayikāḥ
|
Accusative |
क्रयविक्रयिकम्
krayavikrayikam
|
क्रयविक्रयिकौ
krayavikrayikau
|
क्रयविक्रयिकान्
krayavikrayikān
|
Instrumental |
क्रयविक्रयिकेण
krayavikrayikeṇa
|
क्रयविक्रयिकाभ्याम्
krayavikrayikābhyām
|
क्रयविक्रयिकैः
krayavikrayikaiḥ
|
Dative |
क्रयविक्रयिकाय
krayavikrayikāya
|
क्रयविक्रयिकाभ्याम्
krayavikrayikābhyām
|
क्रयविक्रयिकेभ्यः
krayavikrayikebhyaḥ
|
Ablative |
क्रयविक्रयिकात्
krayavikrayikāt
|
क्रयविक्रयिकाभ्याम्
krayavikrayikābhyām
|
क्रयविक्रयिकेभ्यः
krayavikrayikebhyaḥ
|
Genitive |
क्रयविक्रयिकस्य
krayavikrayikasya
|
क्रयविक्रयिकयोः
krayavikrayikayoḥ
|
क्रयविक्रयिकाणाम्
krayavikrayikāṇām
|
Locative |
क्रयविक्रयिके
krayavikrayike
|
क्रयविक्रयिकयोः
krayavikrayikayoḥ
|
क्रयविक्रयिकेषु
krayavikrayikeṣu
|