| Singular | Dual | Plural |
Nominative |
क्रयविक्रयी
krayavikrayī
|
क्रयविक्रयिणौ
krayavikrayiṇau
|
क्रयविक्रयिणः
krayavikrayiṇaḥ
|
Vocative |
क्रयविक्रयिन्
krayavikrayin
|
क्रयविक्रयिणौ
krayavikrayiṇau
|
क्रयविक्रयिणः
krayavikrayiṇaḥ
|
Accusative |
क्रयविक्रयिणम्
krayavikrayiṇam
|
क्रयविक्रयिणौ
krayavikrayiṇau
|
क्रयविक्रयिणः
krayavikrayiṇaḥ
|
Instrumental |
क्रयविक्रयिणा
krayavikrayiṇā
|
क्रयविक्रयिभ्याम्
krayavikrayibhyām
|
क्रयविक्रयिभिः
krayavikrayibhiḥ
|
Dative |
क्रयविक्रयिणे
krayavikrayiṇe
|
क्रयविक्रयिभ्याम्
krayavikrayibhyām
|
क्रयविक्रयिभ्यः
krayavikrayibhyaḥ
|
Ablative |
क्रयविक्रयिणः
krayavikrayiṇaḥ
|
क्रयविक्रयिभ्याम्
krayavikrayibhyām
|
क्रयविक्रयिभ्यः
krayavikrayibhyaḥ
|
Genitive |
क्रयविक्रयिणः
krayavikrayiṇaḥ
|
क्रयविक्रयिणोः
krayavikrayiṇoḥ
|
क्रयविक्रयिणम्
krayavikrayiṇam
|
Locative |
क्रयविक्रयिणि
krayavikrayiṇi
|
क्रयविक्रयिणोः
krayavikrayiṇoḥ
|
क्रयविक्रयिषु
krayavikrayiṣu
|