Sanskrit tools

Sanskrit declension


Declension of क्रयविक्रयिन् krayavikrayin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative क्रयविक्रयी krayavikrayī
क्रयविक्रयिणौ krayavikrayiṇau
क्रयविक्रयिणः krayavikrayiṇaḥ
Vocative क्रयविक्रयिन् krayavikrayin
क्रयविक्रयिणौ krayavikrayiṇau
क्रयविक्रयिणः krayavikrayiṇaḥ
Accusative क्रयविक्रयिणम् krayavikrayiṇam
क्रयविक्रयिणौ krayavikrayiṇau
क्रयविक्रयिणः krayavikrayiṇaḥ
Instrumental क्रयविक्रयिणा krayavikrayiṇā
क्रयविक्रयिभ्याम् krayavikrayibhyām
क्रयविक्रयिभिः krayavikrayibhiḥ
Dative क्रयविक्रयिणे krayavikrayiṇe
क्रयविक्रयिभ्याम् krayavikrayibhyām
क्रयविक्रयिभ्यः krayavikrayibhyaḥ
Ablative क्रयविक्रयिणः krayavikrayiṇaḥ
क्रयविक्रयिभ्याम् krayavikrayibhyām
क्रयविक्रयिभ्यः krayavikrayibhyaḥ
Genitive क्रयविक्रयिणः krayavikrayiṇaḥ
क्रयविक्रयिणोः krayavikrayiṇoḥ
क्रयविक्रयिणम् krayavikrayiṇam
Locative क्रयविक्रयिणि krayavikrayiṇi
क्रयविक्रयिणोः krayavikrayiṇoḥ
क्रयविक्रयिषु krayavikrayiṣu