Singular | Dual | Plural | |
Nominative |
क्रयविक्रयि
krayavikrayi |
क्रयविक्रयिणी
krayavikrayiṇī |
क्रयविक्रयीणि
krayavikrayīṇi |
Vocative |
क्रयविक्रयि
krayavikrayi क्रयविक्रयिन् krayavikrayin |
क्रयविक्रयिणी
krayavikrayiṇī |
क्रयविक्रयीणि
krayavikrayīṇi |
Accusative |
क्रयविक्रयि
krayavikrayi |
क्रयविक्रयिणी
krayavikrayiṇī |
क्रयविक्रयीणि
krayavikrayīṇi |
Instrumental |
क्रयविक्रयिणा
krayavikrayiṇā |
क्रयविक्रयिभ्याम्
krayavikrayibhyām |
क्रयविक्रयिभिः
krayavikrayibhiḥ |
Dative |
क्रयविक्रयिणे
krayavikrayiṇe |
क्रयविक्रयिभ्याम्
krayavikrayibhyām |
क्रयविक्रयिभ्यः
krayavikrayibhyaḥ |
Ablative |
क्रयविक्रयिणः
krayavikrayiṇaḥ |
क्रयविक्रयिभ्याम्
krayavikrayibhyām |
क्रयविक्रयिभ्यः
krayavikrayibhyaḥ |
Genitive |
क्रयविक्रयिणः
krayavikrayiṇaḥ |
क्रयविक्रयिणोः
krayavikrayiṇoḥ |
क्रयविक्रयिणम्
krayavikrayiṇam |
Locative |
क्रयविक्रयिणि
krayavikrayiṇi |
क्रयविक्रयिणोः
krayavikrayiṇoḥ |
क्रयविक्रयिषु
krayavikrayiṣu |