| Singular | Dual | Plural |
Nominative |
क्रयाक्रयिका
krayākrayikā
|
क्रयाक्रयिके
krayākrayike
|
क्रयाक्रयिकाः
krayākrayikāḥ
|
Vocative |
क्रयाक्रयिके
krayākrayike
|
क्रयाक्रयिके
krayākrayike
|
क्रयाक्रयिकाः
krayākrayikāḥ
|
Accusative |
क्रयाक्रयिकाम्
krayākrayikām
|
क्रयाक्रयिके
krayākrayike
|
क्रयाक्रयिकाः
krayākrayikāḥ
|
Instrumental |
क्रयाक्रयिकया
krayākrayikayā
|
क्रयाक्रयिकाभ्याम्
krayākrayikābhyām
|
क्रयाक्रयिकाभिः
krayākrayikābhiḥ
|
Dative |
क्रयाक्रयिकायै
krayākrayikāyai
|
क्रयाक्रयिकाभ्याम्
krayākrayikābhyām
|
क्रयाक्रयिकाभ्यः
krayākrayikābhyaḥ
|
Ablative |
क्रयाक्रयिकायाः
krayākrayikāyāḥ
|
क्रयाक्रयिकाभ्याम्
krayākrayikābhyām
|
क्रयाक्रयिकाभ्यः
krayākrayikābhyaḥ
|
Genitive |
क्रयाक्रयिकायाः
krayākrayikāyāḥ
|
क्रयाक्रयिकयोः
krayākrayikayoḥ
|
क्रयाक्रयिकाणाम्
krayākrayikāṇām
|
Locative |
क्रयाक्रयिकायाम्
krayākrayikāyām
|
क्रयाक्रयिकयोः
krayākrayikayoḥ
|
क्रयाक्रयिकासु
krayākrayikāsu
|