| Singular | Dual | Plural |
Nominative |
क्रयाणकम्
krayāṇakam
|
क्रयाणके
krayāṇake
|
क्रयाणकानि
krayāṇakāni
|
Vocative |
क्रयाणक
krayāṇaka
|
क्रयाणके
krayāṇake
|
क्रयाणकानि
krayāṇakāni
|
Accusative |
क्रयाणकम्
krayāṇakam
|
क्रयाणके
krayāṇake
|
क्रयाणकानि
krayāṇakāni
|
Instrumental |
क्रयाणकेन
krayāṇakena
|
क्रयाणकाभ्याम्
krayāṇakābhyām
|
क्रयाणकैः
krayāṇakaiḥ
|
Dative |
क्रयाणकाय
krayāṇakāya
|
क्रयाणकाभ्याम्
krayāṇakābhyām
|
क्रयाणकेभ्यः
krayāṇakebhyaḥ
|
Ablative |
क्रयाणकात्
krayāṇakāt
|
क्रयाणकाभ्याम्
krayāṇakābhyām
|
क्रयाणकेभ्यः
krayāṇakebhyaḥ
|
Genitive |
क्रयाणकस्य
krayāṇakasya
|
क्रयाणकयोः
krayāṇakayoḥ
|
क्रयाणकानाम्
krayāṇakānām
|
Locative |
क्रयाणके
krayāṇake
|
क्रयाणकयोः
krayāṇakayoḥ
|
क्रयाणकेषु
krayāṇakeṣu
|