Sanskrit tools

Sanskrit declension


Declension of क्रायक krāyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रायकः krāyakaḥ
क्रायकौ krāyakau
क्रायकाः krāyakāḥ
Vocative क्रायक krāyaka
क्रायकौ krāyakau
क्रायकाः krāyakāḥ
Accusative क्रायकम् krāyakam
क्रायकौ krāyakau
क्रायकान् krāyakān
Instrumental क्रायकेण krāyakeṇa
क्रायकाभ्याम् krāyakābhyām
क्रायकैः krāyakaiḥ
Dative क्रायकाय krāyakāya
क्रायकाभ्याम् krāyakābhyām
क्रायकेभ्यः krāyakebhyaḥ
Ablative क्रायकात् krāyakāt
क्रायकाभ्याम् krāyakābhyām
क्रायकेभ्यः krāyakebhyaḥ
Genitive क्रायकस्य krāyakasya
क्रायकयोः krāyakayoḥ
क्रायकाणाम् krāyakāṇām
Locative क्रायके krāyake
क्रायकयोः krāyakayoḥ
क्रायकेषु krāyakeṣu