Singular | Dual | Plural | |
Nominative |
क्रीता
krītā |
क्रीते
krīte |
क्रीताः
krītāḥ |
Vocative |
क्रीते
krīte |
क्रीते
krīte |
क्रीताः
krītāḥ |
Accusative |
क्रीताम्
krītām |
क्रीते
krīte |
क्रीताः
krītāḥ |
Instrumental |
क्रीतया
krītayā |
क्रीताभ्याम्
krītābhyām |
क्रीताभिः
krītābhiḥ |
Dative |
क्रीतायै
krītāyai |
क्रीताभ्याम्
krītābhyām |
क्रीताभ्यः
krītābhyaḥ |
Ablative |
क्रीतायाः
krītāyāḥ |
क्रीताभ्याम्
krītābhyām |
क्रीताभ्यः
krītābhyaḥ |
Genitive |
क्रीतायाः
krītāyāḥ |
क्रीतयोः
krītayoḥ |
क्रीतानाम्
krītānām |
Locative |
क्रीतायाम्
krītāyām |
क्रीतयोः
krītayoḥ |
क्रीतासु
krītāsu |