Sanskrit tools

Sanskrit declension


Declension of क्रीतत्व krītatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीतत्वम् krītatvam
क्रीतत्वे krītatve
क्रीतत्वानि krītatvāni
Vocative क्रीतत्व krītatva
क्रीतत्वे krītatve
क्रीतत्वानि krītatvāni
Accusative क्रीतत्वम् krītatvam
क्रीतत्वे krītatve
क्रीतत्वानि krītatvāni
Instrumental क्रीतत्वेन krītatvena
क्रीतत्वाभ्याम् krītatvābhyām
क्रीतत्वैः krītatvaiḥ
Dative क्रीतत्वाय krītatvāya
क्रीतत्वाभ्याम् krītatvābhyām
क्रीतत्वेभ्यः krītatvebhyaḥ
Ablative क्रीतत्वात् krītatvāt
क्रीतत्वाभ्याम् krītatvābhyām
क्रीतत्वेभ्यः krītatvebhyaḥ
Genitive क्रीतत्वस्य krītatvasya
क्रीतत्वयोः krītatvayoḥ
क्रीतत्वानाम् krītatvānām
Locative क्रीतत्वे krītatve
क्रीतत्वयोः krītatvayoḥ
क्रीतत्वेषु krītatveṣu