| Singular | Dual | Plural |
Nominative |
क्रीतानुशयः
krītānuśayaḥ
|
क्रीतानुशयौ
krītānuśayau
|
क्रीतानुशयाः
krītānuśayāḥ
|
Vocative |
क्रीतानुशय
krītānuśaya
|
क्रीतानुशयौ
krītānuśayau
|
क्रीतानुशयाः
krītānuśayāḥ
|
Accusative |
क्रीतानुशयम्
krītānuśayam
|
क्रीतानुशयौ
krītānuśayau
|
क्रीतानुशयान्
krītānuśayān
|
Instrumental |
क्रीतानुशयेन
krītānuśayena
|
क्रीतानुशयाभ्याम्
krītānuśayābhyām
|
क्रीतानुशयैः
krītānuśayaiḥ
|
Dative |
क्रीतानुशयाय
krītānuśayāya
|
क्रीतानुशयाभ्याम्
krītānuśayābhyām
|
क्रीतानुशयेभ्यः
krītānuśayebhyaḥ
|
Ablative |
क्रीतानुशयात्
krītānuśayāt
|
क्रीतानुशयाभ्याम्
krītānuśayābhyām
|
क्रीतानुशयेभ्यः
krītānuśayebhyaḥ
|
Genitive |
क्रीतानुशयस्य
krītānuśayasya
|
क्रीतानुशययोः
krītānuśayayoḥ
|
क्रीतानुशयानाम्
krītānuśayānām
|
Locative |
क्रीतानुशये
krītānuśaye
|
क्रीतानुशययोः
krītānuśayayoḥ
|
क्रीतानुशयेषु
krītānuśayeṣu
|