Singular | Dual | Plural | |
Nominative |
क्रीतका
krītakā |
क्रीतके
krītake |
क्रीतकाः
krītakāḥ |
Vocative |
क्रीतके
krītake |
क्रीतके
krītake |
क्रीतकाः
krītakāḥ |
Accusative |
क्रीतकाम्
krītakām |
क्रीतके
krītake |
क्रीतकाः
krītakāḥ |
Instrumental |
क्रीतकया
krītakayā |
क्रीतकाभ्याम्
krītakābhyām |
क्रीतकाभिः
krītakābhiḥ |
Dative |
क्रीतकायै
krītakāyai |
क्रीतकाभ्याम्
krītakābhyām |
क्रीतकाभ्यः
krītakābhyaḥ |
Ablative |
क्रीतकायाः
krītakāyāḥ |
क्रीतकाभ्याम्
krītakābhyām |
क्रीतकाभ्यः
krītakābhyaḥ |
Genitive |
क्रीतकायाः
krītakāyāḥ |
क्रीतकयोः
krītakayoḥ |
क्रीतकानाम्
krītakānām |
Locative |
क्रीतकायाम्
krītakāyām |
क्रीतकयोः
krītakayoḥ |
क्रीतकासु
krītakāsu |