Singular | Dual | Plural | |
Nominative |
क्रेणिः
kreṇiḥ |
क्रेणी
kreṇī |
क्रेणयः
kreṇayaḥ |
Vocative |
क्रेणे
kreṇe |
क्रेणी
kreṇī |
क्रेणयः
kreṇayaḥ |
Accusative |
क्रेणिम्
kreṇim |
क्रेणी
kreṇī |
क्रेणीन्
kreṇīn |
Instrumental |
क्रेणिना
kreṇinā |
क्रेणिभ्याम्
kreṇibhyām |
क्रेणिभिः
kreṇibhiḥ |
Dative |
क्रेणये
kreṇaye |
क्रेणिभ्याम्
kreṇibhyām |
क्रेणिभ्यः
kreṇibhyaḥ |
Ablative |
क्रेणेः
kreṇeḥ |
क्रेणिभ्याम्
kreṇibhyām |
क्रेणिभ्यः
kreṇibhyaḥ |
Genitive |
क्रेणेः
kreṇeḥ |
क्रेण्योः
kreṇyoḥ |
क्रेणीनाम्
kreṇīnām |
Locative |
क्रेणौ
kreṇau |
क्रेण्योः
kreṇyoḥ |
क्रेणिषु
kreṇiṣu |