Sanskrit tools

Sanskrit declension


Declension of क्रीडक krīḍaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडकः krīḍakaḥ
क्रीडकौ krīḍakau
क्रीडकाः krīḍakāḥ
Vocative क्रीडक krīḍaka
क्रीडकौ krīḍakau
क्रीडकाः krīḍakāḥ
Accusative क्रीडकम् krīḍakam
क्रीडकौ krīḍakau
क्रीडकान् krīḍakān
Instrumental क्रीडकेन krīḍakena
क्रीडकाभ्याम् krīḍakābhyām
क्रीडकैः krīḍakaiḥ
Dative क्रीडकाय krīḍakāya
क्रीडकाभ्याम् krīḍakābhyām
क्रीडकेभ्यः krīḍakebhyaḥ
Ablative क्रीडकात् krīḍakāt
क्रीडकाभ्याम् krīḍakābhyām
क्रीडकेभ्यः krīḍakebhyaḥ
Genitive क्रीडकस्य krīḍakasya
क्रीडकयोः krīḍakayoḥ
क्रीडकानाम् krīḍakānām
Locative क्रीडके krīḍake
क्रीडकयोः krīḍakayoḥ
क्रीडकेषु krīḍakeṣu