Singular | Dual | Plural | |
Nominative |
क्रीडकः
krīḍakaḥ |
क्रीडकौ
krīḍakau |
क्रीडकाः
krīḍakāḥ |
Vocative |
क्रीडक
krīḍaka |
क्रीडकौ
krīḍakau |
क्रीडकाः
krīḍakāḥ |
Accusative |
क्रीडकम्
krīḍakam |
क्रीडकौ
krīḍakau |
क्रीडकान्
krīḍakān |
Instrumental |
क्रीडकेन
krīḍakena |
क्रीडकाभ्याम्
krīḍakābhyām |
क्रीडकैः
krīḍakaiḥ |
Dative |
क्रीडकाय
krīḍakāya |
क्रीडकाभ्याम्
krīḍakābhyām |
क्रीडकेभ्यः
krīḍakebhyaḥ |
Ablative |
क्रीडकात्
krīḍakāt |
क्रीडकाभ्याम्
krīḍakābhyām |
क्रीडकेभ्यः
krīḍakebhyaḥ |
Genitive |
क्रीडकस्य
krīḍakasya |
क्रीडकयोः
krīḍakayoḥ |
क्रीडकानाम्
krīḍakānām |
Locative |
क्रीडके
krīḍake |
क्रीडकयोः
krīḍakayoḥ |
क्रीडकेषु
krīḍakeṣu |