Singular | Dual | Plural | |
Nominative |
क्रीडन्
krīḍan |
क्रीडन्तौ
krīḍantau |
क्रीडन्तः
krīḍantaḥ |
Vocative |
क्रीडन्
krīḍan |
क्रीडन्तौ
krīḍantau |
क्रीडन्तः
krīḍantaḥ |
Accusative |
क्रीडन्तम्
krīḍantam |
क्रीडन्तौ
krīḍantau |
क्रीडतः
krīḍataḥ |
Instrumental |
क्रीडता
krīḍatā |
क्रीडद्भ्याम्
krīḍadbhyām |
क्रीडद्भिः
krīḍadbhiḥ |
Dative |
क्रीडते
krīḍate |
क्रीडद्भ्याम्
krīḍadbhyām |
क्रीडद्भ्यः
krīḍadbhyaḥ |
Ablative |
क्रीडतः
krīḍataḥ |
क्रीडद्भ्याम्
krīḍadbhyām |
क्रीडद्भ्यः
krīḍadbhyaḥ |
Genitive |
क्रीडतः
krīḍataḥ |
क्रीडतोः
krīḍatoḥ |
क्रीडताम्
krīḍatām |
Locative |
क्रीडति
krīḍati |
क्रीडतोः
krīḍatoḥ |
क्रीडत्सु
krīḍatsu |