Singular | Dual | Plural | |
Nominative |
क्रीडत्
krīḍat |
क्रीडन्ती
krīḍantī |
क्रीडान्ति
krīḍānti |
Vocative |
क्रीडत्
krīḍat |
क्रीडन्ती
krīḍantī |
क्रीडान्ति
krīḍānti |
Accusative |
क्रीडत्
krīḍat |
क्रीडन्ती
krīḍantī |
क्रीडान्ति
krīḍānti |
Instrumental |
क्रीडता
krīḍatā |
क्रीडद्भ्याम्
krīḍadbhyām |
क्रीडद्भिः
krīḍadbhiḥ |
Dative |
क्रीडते
krīḍate |
क्रीडद्भ्याम्
krīḍadbhyām |
क्रीडद्भ्यः
krīḍadbhyaḥ |
Ablative |
क्रीडतः
krīḍataḥ |
क्रीडद्भ्याम्
krīḍadbhyām |
क्रीडद्भ्यः
krīḍadbhyaḥ |
Genitive |
क्रीडतः
krīḍataḥ |
क्रीडतोः
krīḍatoḥ |
क्रीडताम्
krīḍatām |
Locative |
क्रीडति
krīḍati |
क्रीडतोः
krīḍatoḥ |
क्रीडत्सु
krīḍatsu |