| Singular | Dual | Plural |
Nominative |
क्रीडनकम्
krīḍanakam
|
क्रीडनके
krīḍanake
|
क्रीडनकानि
krīḍanakāni
|
Vocative |
क्रीडनक
krīḍanaka
|
क्रीडनके
krīḍanake
|
क्रीडनकानि
krīḍanakāni
|
Accusative |
क्रीडनकम्
krīḍanakam
|
क्रीडनके
krīḍanake
|
क्रीडनकानि
krīḍanakāni
|
Instrumental |
क्रीडनकेन
krīḍanakena
|
क्रीडनकाभ्याम्
krīḍanakābhyām
|
क्रीडनकैः
krīḍanakaiḥ
|
Dative |
क्रीडनकाय
krīḍanakāya
|
क्रीडनकाभ्याम्
krīḍanakābhyām
|
क्रीडनकेभ्यः
krīḍanakebhyaḥ
|
Ablative |
क्रीडनकात्
krīḍanakāt
|
क्रीडनकाभ्याम्
krīḍanakābhyām
|
क्रीडनकेभ्यः
krīḍanakebhyaḥ
|
Genitive |
क्रीडनकस्य
krīḍanakasya
|
क्रीडनकयोः
krīḍanakayoḥ
|
क्रीडनकानाम्
krīḍanakānām
|
Locative |
क्रीडनके
krīḍanake
|
क्रीडनकयोः
krīḍanakayoḥ
|
क्रीडनकेषु
krīḍanakeṣu
|