| Singular | Dual | Plural |
Nominative |
क्रीडनीयकसंनिभः
krīḍanīyakasaṁnibhaḥ
|
क्रीडनीयकसंनिभौ
krīḍanīyakasaṁnibhau
|
क्रीडनीयकसंनिभाः
krīḍanīyakasaṁnibhāḥ
|
Vocative |
क्रीडनीयकसंनिभ
krīḍanīyakasaṁnibha
|
क्रीडनीयकसंनिभौ
krīḍanīyakasaṁnibhau
|
क्रीडनीयकसंनिभाः
krīḍanīyakasaṁnibhāḥ
|
Accusative |
क्रीडनीयकसंनिभम्
krīḍanīyakasaṁnibham
|
क्रीडनीयकसंनिभौ
krīḍanīyakasaṁnibhau
|
क्रीडनीयकसंनिभान्
krīḍanīyakasaṁnibhān
|
Instrumental |
क्रीडनीयकसंनिभेन
krīḍanīyakasaṁnibhena
|
क्रीडनीयकसंनिभाभ्याम्
krīḍanīyakasaṁnibhābhyām
|
क्रीडनीयकसंनिभैः
krīḍanīyakasaṁnibhaiḥ
|
Dative |
क्रीडनीयकसंनिभाय
krīḍanīyakasaṁnibhāya
|
क्रीडनीयकसंनिभाभ्याम्
krīḍanīyakasaṁnibhābhyām
|
क्रीडनीयकसंनिभेभ्यः
krīḍanīyakasaṁnibhebhyaḥ
|
Ablative |
क्रीडनीयकसंनिभात्
krīḍanīyakasaṁnibhāt
|
क्रीडनीयकसंनिभाभ्याम्
krīḍanīyakasaṁnibhābhyām
|
क्रीडनीयकसंनिभेभ्यः
krīḍanīyakasaṁnibhebhyaḥ
|
Genitive |
क्रीडनीयकसंनिभस्य
krīḍanīyakasaṁnibhasya
|
क्रीडनीयकसंनिभयोः
krīḍanīyakasaṁnibhayoḥ
|
क्रीडनीयकसंनिभानाम्
krīḍanīyakasaṁnibhānām
|
Locative |
क्रीडनीयकसंनिभे
krīḍanīyakasaṁnibhe
|
क्रीडनीयकसंनिभयोः
krīḍanīyakasaṁnibhayoḥ
|
क्रीडनीयकसंनिभेषु
krīḍanīyakasaṁnibheṣu
|