| Singular | Dual | Plural |
Nominative |
क्रीडनीयकसंनिभा
krīḍanīyakasaṁnibhā
|
क्रीडनीयकसंनिभे
krīḍanīyakasaṁnibhe
|
क्रीडनीयकसंनिभाः
krīḍanīyakasaṁnibhāḥ
|
Vocative |
क्रीडनीयकसंनिभे
krīḍanīyakasaṁnibhe
|
क्रीडनीयकसंनिभे
krīḍanīyakasaṁnibhe
|
क्रीडनीयकसंनिभाः
krīḍanīyakasaṁnibhāḥ
|
Accusative |
क्रीडनीयकसंनिभाम्
krīḍanīyakasaṁnibhām
|
क्रीडनीयकसंनिभे
krīḍanīyakasaṁnibhe
|
क्रीडनीयकसंनिभाः
krīḍanīyakasaṁnibhāḥ
|
Instrumental |
क्रीडनीयकसंनिभया
krīḍanīyakasaṁnibhayā
|
क्रीडनीयकसंनिभाभ्याम्
krīḍanīyakasaṁnibhābhyām
|
क्रीडनीयकसंनिभाभिः
krīḍanīyakasaṁnibhābhiḥ
|
Dative |
क्रीडनीयकसंनिभायै
krīḍanīyakasaṁnibhāyai
|
क्रीडनीयकसंनिभाभ्याम्
krīḍanīyakasaṁnibhābhyām
|
क्रीडनीयकसंनिभाभ्यः
krīḍanīyakasaṁnibhābhyaḥ
|
Ablative |
क्रीडनीयकसंनिभायाः
krīḍanīyakasaṁnibhāyāḥ
|
क्रीडनीयकसंनिभाभ्याम्
krīḍanīyakasaṁnibhābhyām
|
क्रीडनीयकसंनिभाभ्यः
krīḍanīyakasaṁnibhābhyaḥ
|
Genitive |
क्रीडनीयकसंनिभायाः
krīḍanīyakasaṁnibhāyāḥ
|
क्रीडनीयकसंनिभयोः
krīḍanīyakasaṁnibhayoḥ
|
क्रीडनीयकसंनिभानाम्
krīḍanīyakasaṁnibhānām
|
Locative |
क्रीडनीयकसंनिभायाम्
krīḍanīyakasaṁnibhāyām
|
क्रीडनीयकसंनिभयोः
krīḍanīyakasaṁnibhayoḥ
|
क्रीडनीयकसंनिभासु
krīḍanīyakasaṁnibhāsu
|