| Singular | Dual | Plural |
Nominative |
क्रीडमानम्
krīḍamānam
|
क्रीडमाने
krīḍamāne
|
क्रीडमानानि
krīḍamānāni
|
Vocative |
क्रीडमान
krīḍamāna
|
क्रीडमाने
krīḍamāne
|
क्रीडमानानि
krīḍamānāni
|
Accusative |
क्रीडमानम्
krīḍamānam
|
क्रीडमाने
krīḍamāne
|
क्रीडमानानि
krīḍamānāni
|
Instrumental |
क्रीडमानेन
krīḍamānena
|
क्रीडमानाभ्याम्
krīḍamānābhyām
|
क्रीडमानैः
krīḍamānaiḥ
|
Dative |
क्रीडमानाय
krīḍamānāya
|
क्रीडमानाभ्याम्
krīḍamānābhyām
|
क्रीडमानेभ्यः
krīḍamānebhyaḥ
|
Ablative |
क्रीडमानात्
krīḍamānāt
|
क्रीडमानाभ्याम्
krīḍamānābhyām
|
क्रीडमानेभ्यः
krīḍamānebhyaḥ
|
Genitive |
क्रीडमानस्य
krīḍamānasya
|
क्रीडमानयोः
krīḍamānayoḥ
|
क्रीडमानानाम्
krīḍamānānām
|
Locative |
क्रीडमाने
krīḍamāne
|
क्रीडमानयोः
krīḍamānayoḥ
|
क्रीडमानेषु
krīḍamāneṣu
|