| Singular | Dual | Plural |
Nominative |
क्रीडाकपित्वम्
krīḍākapitvam
|
क्रीडाकपित्वे
krīḍākapitve
|
क्रीडाकपित्वानि
krīḍākapitvāni
|
Vocative |
क्रीडाकपित्व
krīḍākapitva
|
क्रीडाकपित्वे
krīḍākapitve
|
क्रीडाकपित्वानि
krīḍākapitvāni
|
Accusative |
क्रीडाकपित्वम्
krīḍākapitvam
|
क्रीडाकपित्वे
krīḍākapitve
|
क्रीडाकपित्वानि
krīḍākapitvāni
|
Instrumental |
क्रीडाकपित्वेन
krīḍākapitvena
|
क्रीडाकपित्वाभ्याम्
krīḍākapitvābhyām
|
क्रीडाकपित्वैः
krīḍākapitvaiḥ
|
Dative |
क्रीडाकपित्वाय
krīḍākapitvāya
|
क्रीडाकपित्वाभ्याम्
krīḍākapitvābhyām
|
क्रीडाकपित्वेभ्यः
krīḍākapitvebhyaḥ
|
Ablative |
क्रीडाकपित्वात्
krīḍākapitvāt
|
क्रीडाकपित्वाभ्याम्
krīḍākapitvābhyām
|
क्रीडाकपित्वेभ्यः
krīḍākapitvebhyaḥ
|
Genitive |
क्रीडाकपित्वस्य
krīḍākapitvasya
|
क्रीडाकपित्वयोः
krīḍākapitvayoḥ
|
क्रीडाकपित्वानाम्
krīḍākapitvānām
|
Locative |
क्रीडाकपित्वे
krīḍākapitve
|
क्रीडाकपित्वयोः
krīḍākapitvayoḥ
|
क्रीडाकपित्वेषु
krīḍākapitveṣu
|