Sanskrit tools

Sanskrit declension


Declension of क्रीडाकपित्व krīḍākapitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडाकपित्वम् krīḍākapitvam
क्रीडाकपित्वे krīḍākapitve
क्रीडाकपित्वानि krīḍākapitvāni
Vocative क्रीडाकपित्व krīḍākapitva
क्रीडाकपित्वे krīḍākapitve
क्रीडाकपित्वानि krīḍākapitvāni
Accusative क्रीडाकपित्वम् krīḍākapitvam
क्रीडाकपित्वे krīḍākapitve
क्रीडाकपित्वानि krīḍākapitvāni
Instrumental क्रीडाकपित्वेन krīḍākapitvena
क्रीडाकपित्वाभ्याम् krīḍākapitvābhyām
क्रीडाकपित्वैः krīḍākapitvaiḥ
Dative क्रीडाकपित्वाय krīḍākapitvāya
क्रीडाकपित्वाभ्याम् krīḍākapitvābhyām
क्रीडाकपित्वेभ्यः krīḍākapitvebhyaḥ
Ablative क्रीडाकपित्वात् krīḍākapitvāt
क्रीडाकपित्वाभ्याम् krīḍākapitvābhyām
क्रीडाकपित्वेभ्यः krīḍākapitvebhyaḥ
Genitive क्रीडाकपित्वस्य krīḍākapitvasya
क्रीडाकपित्वयोः krīḍākapitvayoḥ
क्रीडाकपित्वानाम् krīḍākapitvānām
Locative क्रीडाकपित्वे krīḍākapitve
क्रीडाकपित्वयोः krīḍākapitvayoḥ
क्रीडाकपित्वेषु krīḍākapitveṣu