| Singular | Dual | Plural |
Nominative |
क्रीडाकाननम्
krīḍākānanam
|
क्रीडाकानने
krīḍākānane
|
क्रीडाकाननानि
krīḍākānanāni
|
Vocative |
क्रीडाकानन
krīḍākānana
|
क्रीडाकानने
krīḍākānane
|
क्रीडाकाननानि
krīḍākānanāni
|
Accusative |
क्रीडाकाननम्
krīḍākānanam
|
क्रीडाकानने
krīḍākānane
|
क्रीडाकाननानि
krīḍākānanāni
|
Instrumental |
क्रीडाकाननेन
krīḍākānanena
|
क्रीडाकाननाभ्याम्
krīḍākānanābhyām
|
क्रीडाकाननैः
krīḍākānanaiḥ
|
Dative |
क्रीडाकाननाय
krīḍākānanāya
|
क्रीडाकाननाभ्याम्
krīḍākānanābhyām
|
क्रीडाकाननेभ्यः
krīḍākānanebhyaḥ
|
Ablative |
क्रीडाकाननात्
krīḍākānanāt
|
क्रीडाकाननाभ्याम्
krīḍākānanābhyām
|
क्रीडाकाननेभ्यः
krīḍākānanebhyaḥ
|
Genitive |
क्रीडाकाननस्य
krīḍākānanasya
|
क्रीडाकाननयोः
krīḍākānanayoḥ
|
क्रीडाकाननानाम्
krīḍākānanānām
|
Locative |
क्रीडाकानने
krīḍākānane
|
क्रीडाकाननयोः
krīḍākānanayoḥ
|
क्रीडाकाननेषु
krīḍākānaneṣu
|