| Singular | Dual | Plural |
Nominative |
क्रीडाखण्डम्
krīḍākhaṇḍam
|
क्रीडाखण्डे
krīḍākhaṇḍe
|
क्रीडाखण्डानि
krīḍākhaṇḍāni
|
Vocative |
क्रीडाखण्ड
krīḍākhaṇḍa
|
क्रीडाखण्डे
krīḍākhaṇḍe
|
क्रीडाखण्डानि
krīḍākhaṇḍāni
|
Accusative |
क्रीडाखण्डम्
krīḍākhaṇḍam
|
क्रीडाखण्डे
krīḍākhaṇḍe
|
क्रीडाखण्डानि
krīḍākhaṇḍāni
|
Instrumental |
क्रीडाखण्डेन
krīḍākhaṇḍena
|
क्रीडाखण्डाभ्याम्
krīḍākhaṇḍābhyām
|
क्रीडाखण्डैः
krīḍākhaṇḍaiḥ
|
Dative |
क्रीडाखण्डाय
krīḍākhaṇḍāya
|
क्रीडाखण्डाभ्याम्
krīḍākhaṇḍābhyām
|
क्रीडाखण्डेभ्यः
krīḍākhaṇḍebhyaḥ
|
Ablative |
क्रीडाखण्डात्
krīḍākhaṇḍāt
|
क्रीडाखण्डाभ्याम्
krīḍākhaṇḍābhyām
|
क्रीडाखण्डेभ्यः
krīḍākhaṇḍebhyaḥ
|
Genitive |
क्रीडाखण्डस्य
krīḍākhaṇḍasya
|
क्रीडाखण्डयोः
krīḍākhaṇḍayoḥ
|
क्रीडाखण्डानाम्
krīḍākhaṇḍānām
|
Locative |
क्रीडाखण्डे
krīḍākhaṇḍe
|
क्रीडाखण्डयोः
krīḍākhaṇḍayoḥ
|
क्रीडाखण्डेषु
krīḍākhaṇḍeṣu
|