Sanskrit tools

Sanskrit declension


Declension of क्रीडाखण्ड krīḍākhaṇḍa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडाखण्डम् krīḍākhaṇḍam
क्रीडाखण्डे krīḍākhaṇḍe
क्रीडाखण्डानि krīḍākhaṇḍāni
Vocative क्रीडाखण्ड krīḍākhaṇḍa
क्रीडाखण्डे krīḍākhaṇḍe
क्रीडाखण्डानि krīḍākhaṇḍāni
Accusative क्रीडाखण्डम् krīḍākhaṇḍam
क्रीडाखण्डे krīḍākhaṇḍe
क्रीडाखण्डानि krīḍākhaṇḍāni
Instrumental क्रीडाखण्डेन krīḍākhaṇḍena
क्रीडाखण्डाभ्याम् krīḍākhaṇḍābhyām
क्रीडाखण्डैः krīḍākhaṇḍaiḥ
Dative क्रीडाखण्डाय krīḍākhaṇḍāya
क्रीडाखण्डाभ्याम् krīḍākhaṇḍābhyām
क्रीडाखण्डेभ्यः krīḍākhaṇḍebhyaḥ
Ablative क्रीडाखण्डात् krīḍākhaṇḍāt
क्रीडाखण्डाभ्याम् krīḍākhaṇḍābhyām
क्रीडाखण्डेभ्यः krīḍākhaṇḍebhyaḥ
Genitive क्रीडाखण्डस्य krīḍākhaṇḍasya
क्रीडाखण्डयोः krīḍākhaṇḍayoḥ
क्रीडाखण्डानाम् krīḍākhaṇḍānām
Locative क्रीडाखण्डे krīḍākhaṇḍe
क्रीडाखण्डयोः krīḍākhaṇḍayoḥ
क्रीडाखण्डेषु krīḍākhaṇḍeṣu