| Singular | Dual | Plural |
Nominative |
क्रीडापर्वतकः
krīḍāparvatakaḥ
|
क्रीडापर्वतकौ
krīḍāparvatakau
|
क्रीडापर्वतकाः
krīḍāparvatakāḥ
|
Vocative |
क्रीडापर्वतक
krīḍāparvataka
|
क्रीडापर्वतकौ
krīḍāparvatakau
|
क्रीडापर्वतकाः
krīḍāparvatakāḥ
|
Accusative |
क्रीडापर्वतकम्
krīḍāparvatakam
|
क्रीडापर्वतकौ
krīḍāparvatakau
|
क्रीडापर्वतकान्
krīḍāparvatakān
|
Instrumental |
क्रीडापर्वतकेन
krīḍāparvatakena
|
क्रीडापर्वतकाभ्याम्
krīḍāparvatakābhyām
|
क्रीडापर्वतकैः
krīḍāparvatakaiḥ
|
Dative |
क्रीडापर्वतकाय
krīḍāparvatakāya
|
क्रीडापर्वतकाभ्याम्
krīḍāparvatakābhyām
|
क्रीडापर्वतकेभ्यः
krīḍāparvatakebhyaḥ
|
Ablative |
क्रीडापर्वतकात्
krīḍāparvatakāt
|
क्रीडापर्वतकाभ्याम्
krīḍāparvatakābhyām
|
क्रीडापर्वतकेभ्यः
krīḍāparvatakebhyaḥ
|
Genitive |
क्रीडापर्वतकस्य
krīḍāparvatakasya
|
क्रीडापर्वतकयोः
krīḍāparvatakayoḥ
|
क्रीडापर्वतकानाम्
krīḍāparvatakānām
|
Locative |
क्रीडापर्वतके
krīḍāparvatake
|
क्रीडापर्वतकयोः
krīḍāparvatakayoḥ
|
क्रीडापर्वतकेषु
krīḍāparvatakeṣu
|