Sanskrit tools

Sanskrit declension


Declension of क्रीडापर्वतक krīḍāparvataka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडापर्वतकः krīḍāparvatakaḥ
क्रीडापर्वतकौ krīḍāparvatakau
क्रीडापर्वतकाः krīḍāparvatakāḥ
Vocative क्रीडापर्वतक krīḍāparvataka
क्रीडापर्वतकौ krīḍāparvatakau
क्रीडापर्वतकाः krīḍāparvatakāḥ
Accusative क्रीडापर्वतकम् krīḍāparvatakam
क्रीडापर्वतकौ krīḍāparvatakau
क्रीडापर्वतकान् krīḍāparvatakān
Instrumental क्रीडापर्वतकेन krīḍāparvatakena
क्रीडापर्वतकाभ्याम् krīḍāparvatakābhyām
क्रीडापर्वतकैः krīḍāparvatakaiḥ
Dative क्रीडापर्वतकाय krīḍāparvatakāya
क्रीडापर्वतकाभ्याम् krīḍāparvatakābhyām
क्रीडापर्वतकेभ्यः krīḍāparvatakebhyaḥ
Ablative क्रीडापर्वतकात् krīḍāparvatakāt
क्रीडापर्वतकाभ्याम् krīḍāparvatakābhyām
क्रीडापर्वतकेभ्यः krīḍāparvatakebhyaḥ
Genitive क्रीडापर्वतकस्य krīḍāparvatakasya
क्रीडापर्वतकयोः krīḍāparvatakayoḥ
क्रीडापर्वतकानाम् krīḍāparvatakānām
Locative क्रीडापर्वतके krīḍāparvatake
क्रीडापर्वतकयोः krīḍāparvatakayoḥ
क्रीडापर्वतकेषु krīḍāparvatakeṣu