| Singular | Dual | Plural |
Nominative |
क्रीडामहीध्रः
krīḍāmahīdhraḥ
|
क्रीडामहीध्रौ
krīḍāmahīdhrau
|
क्रीडामहीध्राः
krīḍāmahīdhrāḥ
|
Vocative |
क्रीडामहीध्र
krīḍāmahīdhra
|
क्रीडामहीध्रौ
krīḍāmahīdhrau
|
क्रीडामहीध्राः
krīḍāmahīdhrāḥ
|
Accusative |
क्रीडामहीध्रम्
krīḍāmahīdhram
|
क्रीडामहीध्रौ
krīḍāmahīdhrau
|
क्रीडामहीध्रान्
krīḍāmahīdhrān
|
Instrumental |
क्रीडामहीध्रेण
krīḍāmahīdhreṇa
|
क्रीडामहीध्राभ्याम्
krīḍāmahīdhrābhyām
|
क्रीडामहीध्रैः
krīḍāmahīdhraiḥ
|
Dative |
क्रीडामहीध्राय
krīḍāmahīdhrāya
|
क्रीडामहीध्राभ्याम्
krīḍāmahīdhrābhyām
|
क्रीडामहीध्रेभ्यः
krīḍāmahīdhrebhyaḥ
|
Ablative |
क्रीडामहीध्रात्
krīḍāmahīdhrāt
|
क्रीडामहीध्राभ्याम्
krīḍāmahīdhrābhyām
|
क्रीडामहीध्रेभ्यः
krīḍāmahīdhrebhyaḥ
|
Genitive |
क्रीडामहीध्रस्य
krīḍāmahīdhrasya
|
क्रीडामहीध्रयोः
krīḍāmahīdhrayoḥ
|
क्रीडामहीध्राणाम्
krīḍāmahīdhrāṇām
|
Locative |
क्रीडामहीध्रे
krīḍāmahīdhre
|
क्रीडामहीध्रयोः
krīḍāmahīdhrayoḥ
|
क्रीडामहीध्रेषु
krīḍāmahīdhreṣu
|