Sanskrit tools

Sanskrit declension


Declension of क्रीडामृग krīḍāmṛga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडामृगः krīḍāmṛgaḥ
क्रीडामृगौ krīḍāmṛgau
क्रीडामृगाः krīḍāmṛgāḥ
Vocative क्रीडामृग krīḍāmṛga
क्रीडामृगौ krīḍāmṛgau
क्रीडामृगाः krīḍāmṛgāḥ
Accusative क्रीडामृगम् krīḍāmṛgam
क्रीडामृगौ krīḍāmṛgau
क्रीडामृगान् krīḍāmṛgān
Instrumental क्रीडामृगेण krīḍāmṛgeṇa
क्रीडामृगाभ्याम् krīḍāmṛgābhyām
क्रीडामृगैः krīḍāmṛgaiḥ
Dative क्रीडामृगाय krīḍāmṛgāya
क्रीडामृगाभ्याम् krīḍāmṛgābhyām
क्रीडामृगेभ्यः krīḍāmṛgebhyaḥ
Ablative क्रीडामृगात् krīḍāmṛgāt
क्रीडामृगाभ्याम् krīḍāmṛgābhyām
क्रीडामृगेभ्यः krīḍāmṛgebhyaḥ
Genitive क्रीडामृगस्य krīḍāmṛgasya
क्रीडामृगयोः krīḍāmṛgayoḥ
क्रीडामृगाणाम् krīḍāmṛgāṇām
Locative क्रीडामृगे krīḍāmṛge
क्रीडामृगयोः krīḍāmṛgayoḥ
क्रीडामृगेषु krīḍāmṛgeṣu