| Singular | Dual | Plural |
Nominative |
क्रीडामृगः
krīḍāmṛgaḥ
|
क्रीडामृगौ
krīḍāmṛgau
|
क्रीडामृगाः
krīḍāmṛgāḥ
|
Vocative |
क्रीडामृग
krīḍāmṛga
|
क्रीडामृगौ
krīḍāmṛgau
|
क्रीडामृगाः
krīḍāmṛgāḥ
|
Accusative |
क्रीडामृगम्
krīḍāmṛgam
|
क्रीडामृगौ
krīḍāmṛgau
|
क्रीडामृगान्
krīḍāmṛgān
|
Instrumental |
क्रीडामृगेण
krīḍāmṛgeṇa
|
क्रीडामृगाभ्याम्
krīḍāmṛgābhyām
|
क्रीडामृगैः
krīḍāmṛgaiḥ
|
Dative |
क्रीडामृगाय
krīḍāmṛgāya
|
क्रीडामृगाभ्याम्
krīḍāmṛgābhyām
|
क्रीडामृगेभ्यः
krīḍāmṛgebhyaḥ
|
Ablative |
क्रीडामृगात्
krīḍāmṛgāt
|
क्रीडामृगाभ्याम्
krīḍāmṛgābhyām
|
क्रीडामृगेभ्यः
krīḍāmṛgebhyaḥ
|
Genitive |
क्रीडामृगस्य
krīḍāmṛgasya
|
क्रीडामृगयोः
krīḍāmṛgayoḥ
|
क्रीडामृगाणाम्
krīḍāmṛgāṇām
|
Locative |
क्रीडामृगे
krīḍāmṛge
|
क्रीडामृगयोः
krīḍāmṛgayoḥ
|
क्रीडामृगेषु
krīḍāmṛgeṣu
|