Sanskrit tools

Sanskrit declension


Declension of क्रीडारसमय krīḍārasamaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडारसमयः krīḍārasamayaḥ
क्रीडारसमयौ krīḍārasamayau
क्रीडारसमयाः krīḍārasamayāḥ
Vocative क्रीडारसमय krīḍārasamaya
क्रीडारसमयौ krīḍārasamayau
क्रीडारसमयाः krīḍārasamayāḥ
Accusative क्रीडारसमयम् krīḍārasamayam
क्रीडारसमयौ krīḍārasamayau
क्रीडारसमयान् krīḍārasamayān
Instrumental क्रीडारसमयेन krīḍārasamayena
क्रीडारसमयाभ्याम् krīḍārasamayābhyām
क्रीडारसमयैः krīḍārasamayaiḥ
Dative क्रीडारसमयाय krīḍārasamayāya
क्रीडारसमयाभ्याम् krīḍārasamayābhyām
क्रीडारसमयेभ्यः krīḍārasamayebhyaḥ
Ablative क्रीडारसमयात् krīḍārasamayāt
क्रीडारसमयाभ्याम् krīḍārasamayābhyām
क्रीडारसमयेभ्यः krīḍārasamayebhyaḥ
Genitive क्रीडारसमयस्य krīḍārasamayasya
क्रीडारसमययोः krīḍārasamayayoḥ
क्रीडारसमयानाम् krīḍārasamayānām
Locative क्रीडारसमये krīḍārasamaye
क्रीडारसमययोः krīḍārasamayayoḥ
क्रीडारसमयेषु krīḍārasamayeṣu