Sanskrit tools

Sanskrit declension


Declension of क्रीडारसमया krīḍārasamayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडारसमया krīḍārasamayā
क्रीडारसमये krīḍārasamaye
क्रीडारसमयाः krīḍārasamayāḥ
Vocative क्रीडारसमये krīḍārasamaye
क्रीडारसमये krīḍārasamaye
क्रीडारसमयाः krīḍārasamayāḥ
Accusative क्रीडारसमयाम् krīḍārasamayām
क्रीडारसमये krīḍārasamaye
क्रीडारसमयाः krīḍārasamayāḥ
Instrumental क्रीडारसमयया krīḍārasamayayā
क्रीडारसमयाभ्याम् krīḍārasamayābhyām
क्रीडारसमयाभिः krīḍārasamayābhiḥ
Dative क्रीडारसमयायै krīḍārasamayāyai
क्रीडारसमयाभ्याम् krīḍārasamayābhyām
क्रीडारसमयाभ्यः krīḍārasamayābhyaḥ
Ablative क्रीडारसमयायाः krīḍārasamayāyāḥ
क्रीडारसमयाभ्याम् krīḍārasamayābhyām
क्रीडारसमयाभ्यः krīḍārasamayābhyaḥ
Genitive क्रीडारसमयायाः krīḍārasamayāyāḥ
क्रीडारसमययोः krīḍārasamayayoḥ
क्रीडारसमयानाम् krīḍārasamayānām
Locative क्रीडारसमयायाम् krīḍārasamayāyām
क्रीडारसमययोः krīḍārasamayayoḥ
क्रीडारसमयासु krīḍārasamayāsu