| Singular | Dual | Plural |
Nominative |
क्रीडारसमयम्
krīḍārasamayam
|
क्रीडारसमये
krīḍārasamaye
|
क्रीडारसमयानि
krīḍārasamayāni
|
Vocative |
क्रीडारसमय
krīḍārasamaya
|
क्रीडारसमये
krīḍārasamaye
|
क्रीडारसमयानि
krīḍārasamayāni
|
Accusative |
क्रीडारसमयम्
krīḍārasamayam
|
क्रीडारसमये
krīḍārasamaye
|
क्रीडारसमयानि
krīḍārasamayāni
|
Instrumental |
क्रीडारसमयेन
krīḍārasamayena
|
क्रीडारसमयाभ्याम्
krīḍārasamayābhyām
|
क्रीडारसमयैः
krīḍārasamayaiḥ
|
Dative |
क्रीडारसमयाय
krīḍārasamayāya
|
क्रीडारसमयाभ्याम्
krīḍārasamayābhyām
|
क्रीडारसमयेभ्यः
krīḍārasamayebhyaḥ
|
Ablative |
क्रीडारसमयात्
krīḍārasamayāt
|
क्रीडारसमयाभ्याम्
krīḍārasamayābhyām
|
क्रीडारसमयेभ्यः
krīḍārasamayebhyaḥ
|
Genitive |
क्रीडारसमयस्य
krīḍārasamayasya
|
क्रीडारसमययोः
krīḍārasamayayoḥ
|
क्रीडारसमयानाम्
krīḍārasamayānām
|
Locative |
क्रीडारसमये
krīḍārasamaye
|
क्रीडारसमययोः
krīḍārasamayayoḥ
|
क्रीडारसमयेषु
krīḍārasamayeṣu
|