| Singular | Dual | Plural |
Nominative |
क्रीडारसातलम्
krīḍārasātalam
|
क्रीडारसातले
krīḍārasātale
|
क्रीडारसातलानि
krīḍārasātalāni
|
Vocative |
क्रीडारसातल
krīḍārasātala
|
क्रीडारसातले
krīḍārasātale
|
क्रीडारसातलानि
krīḍārasātalāni
|
Accusative |
क्रीडारसातलम्
krīḍārasātalam
|
क्रीडारसातले
krīḍārasātale
|
क्रीडारसातलानि
krīḍārasātalāni
|
Instrumental |
क्रीडारसातलेन
krīḍārasātalena
|
क्रीडारसातलाभ्याम्
krīḍārasātalābhyām
|
क्रीडारसातलैः
krīḍārasātalaiḥ
|
Dative |
क्रीडारसातलाय
krīḍārasātalāya
|
क्रीडारसातलाभ्याम्
krīḍārasātalābhyām
|
क्रीडारसातलेभ्यः
krīḍārasātalebhyaḥ
|
Ablative |
क्रीडारसातलात्
krīḍārasātalāt
|
क्रीडारसातलाभ्याम्
krīḍārasātalābhyām
|
क्रीडारसातलेभ्यः
krīḍārasātalebhyaḥ
|
Genitive |
क्रीडारसातलस्य
krīḍārasātalasya
|
क्रीडारसातलयोः
krīḍārasātalayoḥ
|
क्रीडारसातलानाम्
krīḍārasātalānām
|
Locative |
क्रीडारसातले
krīḍārasātale
|
क्रीडारसातलयोः
krīḍārasātalayoḥ
|
क्रीडारसातलेषु
krīḍārasātaleṣu
|