Sanskrit tools

Sanskrit declension


Declension of क्रीडारसातल krīḍārasātala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडारसातलम् krīḍārasātalam
क्रीडारसातले krīḍārasātale
क्रीडारसातलानि krīḍārasātalāni
Vocative क्रीडारसातल krīḍārasātala
क्रीडारसातले krīḍārasātale
क्रीडारसातलानि krīḍārasātalāni
Accusative क्रीडारसातलम् krīḍārasātalam
क्रीडारसातले krīḍārasātale
क्रीडारसातलानि krīḍārasātalāni
Instrumental क्रीडारसातलेन krīḍārasātalena
क्रीडारसातलाभ्याम् krīḍārasātalābhyām
क्रीडारसातलैः krīḍārasātalaiḥ
Dative क्रीडारसातलाय krīḍārasātalāya
क्रीडारसातलाभ्याम् krīḍārasātalābhyām
क्रीडारसातलेभ्यः krīḍārasātalebhyaḥ
Ablative क्रीडारसातलात् krīḍārasātalāt
क्रीडारसातलाभ्याम् krīḍārasātalābhyām
क्रीडारसातलेभ्यः krīḍārasātalebhyaḥ
Genitive क्रीडारसातलस्य krīḍārasātalasya
क्रीडारसातलयोः krīḍārasātalayoḥ
क्रीडारसातलानाम् krīḍārasātalānām
Locative क्रीडारसातले krīḍārasātale
क्रीडारसातलयोः krīḍārasātalayoḥ
क्रीडारसातलेषु krīḍārasātaleṣu