| Singular | Dual | Plural |
Nominative |
क्रीडावत्
krīḍāvat
|
क्रीडावती
krīḍāvatī
|
क्रीडावन्ति
krīḍāvanti
|
Vocative |
क्रीडावत्
krīḍāvat
|
क्रीडावती
krīḍāvatī
|
क्रीडावन्ति
krīḍāvanti
|
Accusative |
क्रीडावत्
krīḍāvat
|
क्रीडावती
krīḍāvatī
|
क्रीडावन्ति
krīḍāvanti
|
Instrumental |
क्रीडावता
krīḍāvatā
|
क्रीडावद्भ्याम्
krīḍāvadbhyām
|
क्रीडावद्भिः
krīḍāvadbhiḥ
|
Dative |
क्रीडावते
krīḍāvate
|
क्रीडावद्भ्याम्
krīḍāvadbhyām
|
क्रीडावद्भ्यः
krīḍāvadbhyaḥ
|
Ablative |
क्रीडावतः
krīḍāvataḥ
|
क्रीडावद्भ्याम्
krīḍāvadbhyām
|
क्रीडावद्भ्यः
krīḍāvadbhyaḥ
|
Genitive |
क्रीडावतः
krīḍāvataḥ
|
क्रीडावतोः
krīḍāvatoḥ
|
क्रीडावताम्
krīḍāvatām
|
Locative |
क्रीडावति
krīḍāvati
|
क्रीडावतोः
krīḍāvatoḥ
|
क्रीडावत्सु
krīḍāvatsu
|