Singular | Dual | Plural | |
Nominative |
क्रीडावेश्म
krīḍāveśma |
क्रीडावेश्मनी
krīḍāveśmanī |
क्रीडावेश्मानि
krīḍāveśmāni |
Vocative |
क्रीडावेश्म
krīḍāveśma क्रीडावेश्मन् krīḍāveśman |
क्रीडावेश्मनी
krīḍāveśmanī |
क्रीडावेश्मानि
krīḍāveśmāni |
Accusative |
क्रीडावेश्म
krīḍāveśma |
क्रीडावेश्मनी
krīḍāveśmanī |
क्रीडावेश्मानि
krīḍāveśmāni |
Instrumental |
क्रीडावेश्मना
krīḍāveśmanā |
क्रीडावेश्मभ्याम्
krīḍāveśmabhyām |
क्रीडावेश्मभिः
krīḍāveśmabhiḥ |
Dative |
क्रीडावेश्मने
krīḍāveśmane |
क्रीडावेश्मभ्याम्
krīḍāveśmabhyām |
क्रीडावेश्मभ्यः
krīḍāveśmabhyaḥ |
Ablative |
क्रीडावेश्मनः
krīḍāveśmanaḥ |
क्रीडावेश्मभ्याम्
krīḍāveśmabhyām |
क्रीडावेश्मभ्यः
krīḍāveśmabhyaḥ |
Genitive |
क्रीडावेश्मनः
krīḍāveśmanaḥ |
क्रीडावेश्मनोः
krīḍāveśmanoḥ |
क्रीडावेश्मनाम्
krīḍāveśmanām |
Locative |
क्रीडावेश्मनि
krīḍāveśmani |
क्रीडावेश्मनोः
krīḍāveśmanoḥ |
क्रीडावेश्मसु
krīḍāveśmasu |