Sanskrit tools

Sanskrit declension


Declension of क्रीडाशकुन्त krīḍāśakunta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडाशकुन्तः krīḍāśakuntaḥ
क्रीडाशकुन्तौ krīḍāśakuntau
क्रीडाशकुन्ताः krīḍāśakuntāḥ
Vocative क्रीडाशकुन्त krīḍāśakunta
क्रीडाशकुन्तौ krīḍāśakuntau
क्रीडाशकुन्ताः krīḍāśakuntāḥ
Accusative क्रीडाशकुन्तम् krīḍāśakuntam
क्रीडाशकुन्तौ krīḍāśakuntau
क्रीडाशकुन्तान् krīḍāśakuntān
Instrumental क्रीडाशकुन्तेन krīḍāśakuntena
क्रीडाशकुन्ताभ्याम् krīḍāśakuntābhyām
क्रीडाशकुन्तैः krīḍāśakuntaiḥ
Dative क्रीडाशकुन्ताय krīḍāśakuntāya
क्रीडाशकुन्ताभ्याम् krīḍāśakuntābhyām
क्रीडाशकुन्तेभ्यः krīḍāśakuntebhyaḥ
Ablative क्रीडाशकुन्तात् krīḍāśakuntāt
क्रीडाशकुन्ताभ्याम् krīḍāśakuntābhyām
क्रीडाशकुन्तेभ्यः krīḍāśakuntebhyaḥ
Genitive क्रीडाशकुन्तस्य krīḍāśakuntasya
क्रीडाशकुन्तयोः krīḍāśakuntayoḥ
क्रीडाशकुन्तानाम् krīḍāśakuntānām
Locative क्रीडाशकुन्ते krīḍāśakunte
क्रीडाशकुन्तयोः krīḍāśakuntayoḥ
क्रीडाशकुन्तेषु krīḍāśakunteṣu