| Singular | Dual | Plural |
Nominative |
क्रीडाशकुन्तः
krīḍāśakuntaḥ
|
क्रीडाशकुन्तौ
krīḍāśakuntau
|
क्रीडाशकुन्ताः
krīḍāśakuntāḥ
|
Vocative |
क्रीडाशकुन्त
krīḍāśakunta
|
क्रीडाशकुन्तौ
krīḍāśakuntau
|
क्रीडाशकुन्ताः
krīḍāśakuntāḥ
|
Accusative |
क्रीडाशकुन्तम्
krīḍāśakuntam
|
क्रीडाशकुन्तौ
krīḍāśakuntau
|
क्रीडाशकुन्तान्
krīḍāśakuntān
|
Instrumental |
क्रीडाशकुन्तेन
krīḍāśakuntena
|
क्रीडाशकुन्ताभ्याम्
krīḍāśakuntābhyām
|
क्रीडाशकुन्तैः
krīḍāśakuntaiḥ
|
Dative |
क्रीडाशकुन्ताय
krīḍāśakuntāya
|
क्रीडाशकुन्ताभ्याम्
krīḍāśakuntābhyām
|
क्रीडाशकुन्तेभ्यः
krīḍāśakuntebhyaḥ
|
Ablative |
क्रीडाशकुन्तात्
krīḍāśakuntāt
|
क्रीडाशकुन्ताभ्याम्
krīḍāśakuntābhyām
|
क्रीडाशकुन्तेभ्यः
krīḍāśakuntebhyaḥ
|
Genitive |
क्रीडाशकुन्तस्य
krīḍāśakuntasya
|
क्रीडाशकुन्तयोः
krīḍāśakuntayoḥ
|
क्रीडाशकुन्तानाम्
krīḍāśakuntānām
|
Locative |
क्रीडाशकुन्ते
krīḍāśakunte
|
क्रीडाशकुन्तयोः
krīḍāśakuntayoḥ
|
क्रीडाशकुन्तेषु
krīḍāśakunteṣu
|