| Singular | Dual | Plural |
Nominative |
क्रीडास्थानम्
krīḍāsthānam
|
क्रीडास्थाने
krīḍāsthāne
|
क्रीडास्थानानि
krīḍāsthānāni
|
Vocative |
क्रीडास्थान
krīḍāsthāna
|
क्रीडास्थाने
krīḍāsthāne
|
क्रीडास्थानानि
krīḍāsthānāni
|
Accusative |
क्रीडास्थानम्
krīḍāsthānam
|
क्रीडास्थाने
krīḍāsthāne
|
क्रीडास्थानानि
krīḍāsthānāni
|
Instrumental |
क्रीडास्थानेन
krīḍāsthānena
|
क्रीडास्थानाभ्याम्
krīḍāsthānābhyām
|
क्रीडास्थानैः
krīḍāsthānaiḥ
|
Dative |
क्रीडास्थानाय
krīḍāsthānāya
|
क्रीडास्थानाभ्याम्
krīḍāsthānābhyām
|
क्रीडास्थानेभ्यः
krīḍāsthānebhyaḥ
|
Ablative |
क्रीडास्थानात्
krīḍāsthānāt
|
क्रीडास्थानाभ्याम्
krīḍāsthānābhyām
|
क्रीडास्थानेभ्यः
krīḍāsthānebhyaḥ
|
Genitive |
क्रीडास्थानस्य
krīḍāsthānasya
|
क्रीडास्थानयोः
krīḍāsthānayoḥ
|
क्रीडास्थानानाम्
krīḍāsthānānām
|
Locative |
क्रीडास्थाने
krīḍāsthāne
|
क्रीडास्थानयोः
krīḍāsthānayoḥ
|
क्रीडास्थानेषु
krīḍāsthāneṣu
|