Singular | Dual | Plural | |
Nominative |
क्रीडिः
krīḍiḥ |
क्रीडी
krīḍī |
क्रीडयः
krīḍayaḥ |
Vocative |
क्रीडे
krīḍe |
क्रीडी
krīḍī |
क्रीडयः
krīḍayaḥ |
Accusative |
क्रीडिम्
krīḍim |
क्रीडी
krīḍī |
क्रीडीन्
krīḍīn |
Instrumental |
क्रीडिना
krīḍinā |
क्रीडिभ्याम्
krīḍibhyām |
क्रीडिभिः
krīḍibhiḥ |
Dative |
क्रीडये
krīḍaye |
क्रीडिभ्याम्
krīḍibhyām |
क्रीडिभ्यः
krīḍibhyaḥ |
Ablative |
क्रीडेः
krīḍeḥ |
क्रीडिभ्याम्
krīḍibhyām |
क्रीडिभ्यः
krīḍibhyaḥ |
Genitive |
क्रीडेः
krīḍeḥ |
क्रीड्योः
krīḍyoḥ |
क्रीडीनाम्
krīḍīnām |
Locative |
क्रीडौ
krīḍau |
क्रीड्योः
krīḍyoḥ |
क्रीडिषु
krīḍiṣu |