Singular | Dual | Plural | |
Nominative |
क्रीलि
krīli |
क्रीलिनी
krīlinī |
क्रीलीनि
krīlīni |
Vocative |
क्रीले
krīle क्रीलि krīli |
क्रीलिनी
krīlinī |
क्रीलीनि
krīlīni |
Accusative |
क्रीलि
krīli |
क्रीलिनी
krīlinī |
क्रीलीनि
krīlīni |
Instrumental |
क्रीलिना
krīlinā |
क्रीलिभ्याम्
krīlibhyām |
क्रीलिभिः
krīlibhiḥ |
Dative |
क्रीलिने
krīline |
क्रीलिभ्याम्
krīlibhyām |
क्रीलिभ्यः
krīlibhyaḥ |
Ablative |
क्रीलिनः
krīlinaḥ |
क्रीलिभ्याम्
krīlibhyām |
क्रीलिभ्यः
krīlibhyaḥ |
Genitive |
क्रीलिनः
krīlinaḥ |
क्रीलिनोः
krīlinoḥ |
क्रीलीनाम्
krīlīnām |
Locative |
क्रीलिनि
krīlini |
क्रीलिनोः
krīlinoḥ |
क्रीलिषु
krīliṣu |