Sanskrit tools

Sanskrit declension


Declension of क्रीडित krīḍita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडितम् krīḍitam
क्रीडिते krīḍite
क्रीडितानि krīḍitāni
Vocative क्रीडित krīḍita
क्रीडिते krīḍite
क्रीडितानि krīḍitāni
Accusative क्रीडितम् krīḍitam
क्रीडिते krīḍite
क्रीडितानि krīḍitāni
Instrumental क्रीडितेन krīḍitena
क्रीडिताभ्याम् krīḍitābhyām
क्रीडितैः krīḍitaiḥ
Dative क्रीडिताय krīḍitāya
क्रीडिताभ्याम् krīḍitābhyām
क्रीडितेभ्यः krīḍitebhyaḥ
Ablative क्रीडितात् krīḍitāt
क्रीडिताभ्याम् krīḍitābhyām
क्रीडितेभ्यः krīḍitebhyaḥ
Genitive क्रीडितस्य krīḍitasya
क्रीडितयोः krīḍitayoḥ
क्रीडितानाम् krīḍitānām
Locative क्रीडिते krīḍite
क्रीडितयोः krīḍitayoḥ
क्रीडितेषु krīḍiteṣu