Singular | Dual | Plural | |
Nominative |
क्रीडितम्
krīḍitam |
क्रीडिते
krīḍite |
क्रीडितानि
krīḍitāni |
Vocative |
क्रीडित
krīḍita |
क्रीडिते
krīḍite |
क्रीडितानि
krīḍitāni |
Accusative |
क्रीडितम्
krīḍitam |
क्रीडिते
krīḍite |
क्रीडितानि
krīḍitāni |
Instrumental |
क्रीडितेन
krīḍitena |
क्रीडिताभ्याम्
krīḍitābhyām |
क्रीडितैः
krīḍitaiḥ |
Dative |
क्रीडिताय
krīḍitāya |
क्रीडिताभ्याम्
krīḍitābhyām |
क्रीडितेभ्यः
krīḍitebhyaḥ |
Ablative |
क्रीडितात्
krīḍitāt |
क्रीडिताभ्याम्
krīḍitābhyām |
क्रीडितेभ्यः
krīḍitebhyaḥ |
Genitive |
क्रीडितस्य
krīḍitasya |
क्रीडितयोः
krīḍitayoḥ |
क्रीडितानाम्
krīḍitānām |
Locative |
क्रीडिते
krīḍite |
क्रीडितयोः
krīḍitayoḥ |
क्रीडितेषु
krīḍiteṣu |