Singular | Dual | Plural | |
Nominative |
क्रीडी
krīḍī |
क्रीडिनौ
krīḍinau |
क्रीडिनः
krīḍinaḥ |
Vocative |
क्रीडिन्
krīḍin |
क्रीडिनौ
krīḍinau |
क्रीडिनः
krīḍinaḥ |
Accusative |
क्रीडिनम्
krīḍinam |
क्रीडिनौ
krīḍinau |
क्रीडिनः
krīḍinaḥ |
Instrumental |
क्रीडिना
krīḍinā |
क्रीडिभ्याम्
krīḍibhyām |
क्रीडिभिः
krīḍibhiḥ |
Dative |
क्रीडिने
krīḍine |
क्रीडिभ्याम्
krīḍibhyām |
क्रीडिभ्यः
krīḍibhyaḥ |
Ablative |
क्रीडिनः
krīḍinaḥ |
क्रीडिभ्याम्
krīḍibhyām |
क्रीडिभ्यः
krīḍibhyaḥ |
Genitive |
क्रीडिनः
krīḍinaḥ |
क्रीडिनोः
krīḍinoḥ |
क्रीडिनाम्
krīḍinām |
Locative |
क्रीडिनि
krīḍini |
क्रीडिनोः
krīḍinoḥ |
क्रीडिषु
krīḍiṣu |