Sanskrit tools

Sanskrit declension


Declension of क्रीडित्व krīḍitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडित्वम् krīḍitvam
क्रीडित्वे krīḍitve
क्रीडित्वानि krīḍitvāni
Vocative क्रीडित्व krīḍitva
क्रीडित्वे krīḍitve
क्रीडित्वानि krīḍitvāni
Accusative क्रीडित्वम् krīḍitvam
क्रीडित्वे krīḍitve
क्रीडित्वानि krīḍitvāni
Instrumental क्रीडित्वेन krīḍitvena
क्रीडित्वाभ्याम् krīḍitvābhyām
क्रीडित्वैः krīḍitvaiḥ
Dative क्रीडित्वाय krīḍitvāya
क्रीडित्वाभ्याम् krīḍitvābhyām
क्रीडित्वेभ्यः krīḍitvebhyaḥ
Ablative क्रीडित्वात् krīḍitvāt
क्रीडित्वाभ्याम् krīḍitvābhyām
क्रीडित्वेभ्यः krīḍitvebhyaḥ
Genitive क्रीडित्वस्य krīḍitvasya
क्रीडित्वयोः krīḍitvayoḥ
क्रीडित्वानाम् krīḍitvānām
Locative क्रीडित्वे krīḍitve
क्रीडित्वयोः krīḍitvayoḥ
क्रीडित्वेषु krīḍitveṣu