| Singular | Dual | Plural |
Nominative |
क्रीडित्वम्
krīḍitvam
|
क्रीडित्वे
krīḍitve
|
क्रीडित्वानि
krīḍitvāni
|
Vocative |
क्रीडित्व
krīḍitva
|
क्रीडित्वे
krīḍitve
|
क्रीडित्वानि
krīḍitvāni
|
Accusative |
क्रीडित्वम्
krīḍitvam
|
क्रीडित्वे
krīḍitve
|
क्रीडित्वानि
krīḍitvāni
|
Instrumental |
क्रीडित्वेन
krīḍitvena
|
क्रीडित्वाभ्याम्
krīḍitvābhyām
|
क्रीडित्वैः
krīḍitvaiḥ
|
Dative |
क्रीडित्वाय
krīḍitvāya
|
क्रीडित्वाभ्याम्
krīḍitvābhyām
|
क्रीडित्वेभ्यः
krīḍitvebhyaḥ
|
Ablative |
क्रीडित्वात्
krīḍitvāt
|
क्रीडित्वाभ्याम्
krīḍitvābhyām
|
क्रीडित्वेभ्यः
krīḍitvebhyaḥ
|
Genitive |
क्रीडित्वस्य
krīḍitvasya
|
क्रीडित्वयोः
krīḍitvayoḥ
|
क्रीडित्वानाम्
krīḍitvānām
|
Locative |
क्रीडित्वे
krīḍitve
|
क्रीडित्वयोः
krīḍitvayoḥ
|
क्रीडित्वेषु
krīḍitveṣu
|