Sanskrit tools

Sanskrit declension


Declension of क्रुक्ता kruktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रुक्ता kruktā
क्रुक्ते krukte
क्रुक्ताः kruktāḥ
Vocative क्रुक्ते krukte
क्रुक्ते krukte
क्रुक्ताः kruktāḥ
Accusative क्रुक्ताम् kruktām
क्रुक्ते krukte
क्रुक्ताः kruktāḥ
Instrumental क्रुक्तया kruktayā
क्रुक्ताभ्याम् kruktābhyām
क्रुक्ताभिः kruktābhiḥ
Dative क्रुक्तायै kruktāyai
क्रुक्ताभ्याम् kruktābhyām
क्रुक्ताभ्यः kruktābhyaḥ
Ablative क्रुक्तायाः kruktāyāḥ
क्रुक्ताभ्याम् kruktābhyām
क्रुक्ताभ्यः kruktābhyaḥ
Genitive क्रुक्तायाः kruktāyāḥ
क्रुक्तयोः kruktayoḥ
क्रुक्तानाम् kruktānām
Locative क्रुक्तायाम् kruktāyām
क्रुक्तयोः kruktayoḥ
क्रुक्तासु kruktāsu