Sanskrit tools

Sanskrit declension


Declension of क्रुञ्चामत् kruñcāmat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative क्रुञ्चामान् kruñcāmān
क्रुञ्चामन्तौ kruñcāmantau
क्रुञ्चामन्तः kruñcāmantaḥ
Vocative क्रुञ्चामन् kruñcāman
क्रुञ्चामन्तौ kruñcāmantau
क्रुञ्चामन्तः kruñcāmantaḥ
Accusative क्रुञ्चामन्तम् kruñcāmantam
क्रुञ्चामन्तौ kruñcāmantau
क्रुञ्चामतः kruñcāmataḥ
Instrumental क्रुञ्चामता kruñcāmatā
क्रुञ्चामद्भ्याम् kruñcāmadbhyām
क्रुञ्चामद्भिः kruñcāmadbhiḥ
Dative क्रुञ्चामते kruñcāmate
क्रुञ्चामद्भ्याम् kruñcāmadbhyām
क्रुञ्चामद्भ्यः kruñcāmadbhyaḥ
Ablative क्रुञ्चामतः kruñcāmataḥ
क्रुञ्चामद्भ्याम् kruñcāmadbhyām
क्रुञ्चामद्भ्यः kruñcāmadbhyaḥ
Genitive क्रुञ्चामतः kruñcāmataḥ
क्रुञ्चामतोः kruñcāmatoḥ
क्रुञ्चामताम् kruñcāmatām
Locative क्रुञ्चामति kruñcāmati
क्रुञ्चामतोः kruñcāmatoḥ
क्रुञ्चामत्सु kruñcāmatsu