Singular | Dual | Plural | |
Nominative |
क्रुद्धः
kruddhaḥ |
क्रुद्धौ
kruddhau |
क्रुद्धाः
kruddhāḥ |
Vocative |
क्रुद्ध
kruddha |
क्रुद्धौ
kruddhau |
क्रुद्धाः
kruddhāḥ |
Accusative |
क्रुद्धम्
kruddham |
क्रुद्धौ
kruddhau |
क्रुद्धान्
kruddhān |
Instrumental |
क्रुद्धेन
kruddhena |
क्रुद्धाभ्याम्
kruddhābhyām |
क्रुद्धैः
kruddhaiḥ |
Dative |
क्रुद्धाय
kruddhāya |
क्रुद्धाभ्याम्
kruddhābhyām |
क्रुद्धेभ्यः
kruddhebhyaḥ |
Ablative |
क्रुद्धात्
kruddhāt |
क्रुद्धाभ्याम्
kruddhābhyām |
क्रुद्धेभ्यः
kruddhebhyaḥ |
Genitive |
क्रुद्धस्य
kruddhasya |
क्रुद्धयोः
kruddhayoḥ |
क्रुद्धानाम्
kruddhānām |
Locative |
क्रुद्धे
kruddhe |
क्रुद्धयोः
kruddhayoḥ |
क्रुद्धेषु
kruddheṣu |