Sanskrit tools

Sanskrit declension


Declension of क्रुद्ध kruddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रुद्धम् kruddham
क्रुद्धे kruddhe
क्रुद्धानि kruddhāni
Vocative क्रुद्ध kruddha
क्रुद्धे kruddhe
क्रुद्धानि kruddhāni
Accusative क्रुद्धम् kruddham
क्रुद्धे kruddhe
क्रुद्धानि kruddhāni
Instrumental क्रुद्धेन kruddhena
क्रुद्धाभ्याम् kruddhābhyām
क्रुद्धैः kruddhaiḥ
Dative क्रुद्धाय kruddhāya
क्रुद्धाभ्याम् kruddhābhyām
क्रुद्धेभ्यः kruddhebhyaḥ
Ablative क्रुद्धात् kruddhāt
क्रुद्धाभ्याम् kruddhābhyām
क्रुद्धेभ्यः kruddhebhyaḥ
Genitive क्रुद्धस्य kruddhasya
क्रुद्धयोः kruddhayoḥ
क्रुद्धानाम् kruddhānām
Locative क्रुद्धे kruddhe
क्रुद्धयोः kruddhayoḥ
क्रुद्धेषु kruddheṣu