Singular | Dual | Plural | |
Nominative |
क्रुत्
krut |
क्रुधौ
krudhau |
क्रुधः
krudhaḥ |
Vocative |
क्रुत्
krut |
क्रुधौ
krudhau |
क्रुधः
krudhaḥ |
Accusative |
क्रुधम्
krudham |
क्रुधौ
krudhau |
क्रुधः
krudhaḥ |
Instrumental |
क्रुधा
krudhā |
क्रुद्भ्याम्
krudbhyām |
क्रुद्भिः
krudbhiḥ |
Dative |
क्रुधे
krudhe |
क्रुद्भ्याम्
krudbhyām |
क्रुद्भ्यः
krudbhyaḥ |
Ablative |
क्रुधः
krudhaḥ |
क्रुद्भ्याम्
krudbhyām |
क्रुद्भ्यः
krudbhyaḥ |
Genitive |
क्रुधः
krudhaḥ |
क्रुधोः
krudhoḥ |
क्रुधाम्
krudhām |
Locative |
क्रुधि
krudhi |
क्रुधोः
krudhoḥ |
क्रुत्सु
krutsu |