| Singular | Dual | Plural |
Nominative |
क्रुध्यान्
krudhyān
|
क्रुध्यन्तौ
krudhyantau
|
क्रुध्यन्तः
krudhyantaḥ
|
Vocative |
क्रुध्यन्
krudhyan
|
क्रुध्यन्तौ
krudhyantau
|
क्रुध्यन्तः
krudhyantaḥ
|
Accusative |
क्रुध्यन्तम्
krudhyantam
|
क्रुध्यन्तौ
krudhyantau
|
क्रुध्यतः
krudhyataḥ
|
Instrumental |
क्रुध्यता
krudhyatā
|
क्रुध्यद्भ्याम्
krudhyadbhyām
|
क्रुध्यद्भिः
krudhyadbhiḥ
|
Dative |
क्रुध्यते
krudhyate
|
क्रुध्यद्भ्याम्
krudhyadbhyām
|
क्रुध्यद्भ्यः
krudhyadbhyaḥ
|
Ablative |
क्रुध्यतः
krudhyataḥ
|
क्रुध्यद्भ्याम्
krudhyadbhyām
|
क्रुध्यद्भ्यः
krudhyadbhyaḥ
|
Genitive |
क्रुध्यतः
krudhyataḥ
|
क्रुध्यतोः
krudhyatoḥ
|
क्रुध्यताम्
krudhyatām
|
Locative |
क्रुध्यति
krudhyati
|
क्रुध्यतोः
krudhyatoḥ
|
क्रुध्यत्सु
krudhyatsu
|