Sanskrit tools

Sanskrit declension


Declension of क्रुध्यत् krudhyat, m.

Reference(s): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative क्रुध्यान् krudhyān
क्रुध्यन्तौ krudhyantau
क्रुध्यन्तः krudhyantaḥ
Vocative क्रुध्यन् krudhyan
क्रुध्यन्तौ krudhyantau
क्रुध्यन्तः krudhyantaḥ
Accusative क्रुध्यन्तम् krudhyantam
क्रुध्यन्तौ krudhyantau
क्रुध्यतः krudhyataḥ
Instrumental क्रुध्यता krudhyatā
क्रुध्यद्भ्याम् krudhyadbhyām
क्रुध्यद्भिः krudhyadbhiḥ
Dative क्रुध्यते krudhyate
क्रुध्यद्भ्याम् krudhyadbhyām
क्रुध्यद्भ्यः krudhyadbhyaḥ
Ablative क्रुध्यतः krudhyataḥ
क्रुध्यद्भ्याम् krudhyadbhyām
क्रुध्यद्भ्यः krudhyadbhyaḥ
Genitive क्रुध्यतः krudhyataḥ
क्रुध्यतोः krudhyatoḥ
क्रुध्यताम् krudhyatām
Locative क्रुध्यति krudhyati
क्रुध्यतोः krudhyatoḥ
क्रुध्यत्सु krudhyatsu