Sanskrit tools

Sanskrit declension


Declension of क्रुध्यमान krudhyamāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रुध्यमानः krudhyamānaḥ
क्रुध्यमानौ krudhyamānau
क्रुध्यमानाः krudhyamānāḥ
Vocative क्रुध्यमान krudhyamāna
क्रुध्यमानौ krudhyamānau
क्रुध्यमानाः krudhyamānāḥ
Accusative क्रुध्यमानम् krudhyamānam
क्रुध्यमानौ krudhyamānau
क्रुध्यमानान् krudhyamānān
Instrumental क्रुध्यमानेन krudhyamānena
क्रुध्यमानाभ्याम् krudhyamānābhyām
क्रुध्यमानैः krudhyamānaiḥ
Dative क्रुध्यमानाय krudhyamānāya
क्रुध्यमानाभ्याम् krudhyamānābhyām
क्रुध्यमानेभ्यः krudhyamānebhyaḥ
Ablative क्रुध्यमानात् krudhyamānāt
क्रुध्यमानाभ्याम् krudhyamānābhyām
क्रुध्यमानेभ्यः krudhyamānebhyaḥ
Genitive क्रुध्यमानस्य krudhyamānasya
क्रुध्यमानयोः krudhyamānayoḥ
क्रुध्यमानानाम् krudhyamānānām
Locative क्रुध्यमाने krudhyamāne
क्रुध्यमानयोः krudhyamānayoḥ
क्रुध्यमानेषु krudhyamāneṣu